Update: 2011-09-10 02:24 AM +0800

TIL

Sanskrit English Dictionary

a1th-thut-024b1-4.htm

from: Online Sanskrit Dictionary, February 12, 2003 . http://sanskritdocuments.org/dict/dictall.pdf  090907

Downloaded, set in HTML, and edited by U Kyaw Tun, M.S. (I.P.S.T., U.S.A.), and staff of TIL Computing and Language Centre, Yangon, Myanmar. Not for sale. No copyright. Free for everyone.

indx-E4MS | |Top
SED-vow-a1-indx.htm

Contents of this page
{ûþ~ta.}/{ath~ta.} अस्त
{ûþ~ti.}/{ath~ti.} अस्ति
{ûþ~tu.}/{ath~tu.} अस्तु
{ûþ~té}/{ath~té}  अस्ते
{ûþ~tra.}/{ath~tra.} अस्त्र 
{ûþ~hti.}/{ath~hti.} अस्थि
{ûþ~pa.}/{ath~pa.} अस्प
{ûþ~ma.}/{ath~ma.} अस्म
{ûþ~ma}/{ath~ma} अस्मा
{ûþ~mi.}/{ath~mi.} अस्मि
{a.þya.}/{a.thya.}  अस्य
{a.þya}/{a.thya} अस्या
{a.þwa.}/{a.thwa.}  अस्व

UKT notes
• Romabama transcription of killed {þa.}/{tha.} has been unsatisfactory to me until I remember the pronunciation of Pali-Myanmar 'horse'.
अश्व (ashva) = अ श ् व  Skt: a horse - OnlineSktDict
Pal: assa  m.  a horse, corner - UPMT-PED029 -- UKT note of 100415

Pal: {ûþ~þa.} 3 entries - UHS-PMD0150

Contents of this page

{ûþ~ta.}/{ath~ta.} अस्त
p024b1-4

• अस्त (asta)
Skt: अस्त (asta) - fall (set) - OnlineSktDict

• अस्तं (astaM)
Skt: अस्तं (astaM) - destroyed, vanquished- OnlineSktDict

• अस्तमवेला (astamavelaa)
Skt: अस्तमवेला (astamavelaa) - (fem) evening twilight - OnlineSktDict

Contents of this page

{ûþ~ti.}/{ath~ti.} अस्ति
p024b2

• अस्ति (asti)
Skt: अस्ति (asti)  - (2 pp) is - OnlineSktDict

Contents of this page

{ûþ~tu.}/{ath~tu.} अस्तु
p024b2-2

• अस्तु (astu)
Skt: अस्तु (astu) - there should be - OnlineSktDict

¤ अस्तु   astu
= अ स ् त ु    
Skt: अस्तु   astu - be it so - SpkSkt

¤ अस्तु   astu   Let it be

Contents of this page

{ûþ~té}/{ath~té} अस्ते
p024b2-3

• अस्तेय (asteya)
Skt: अस्तेय (asteya) - non- stealing - OnlineSktDict

Contents of this page

{ûþ~tra.}/{ath~tra.} अस्त्र
p024b2-4

• अस्त्र (astra)
Skt: अस्त्र (astra)  - Weapon - OnlineSktDict

Contents of this page

{ûþ~hti.}/{ath~hti.} अस्थि
p024b2-5

• अस्थि (asthi)
Skt: अस्थि (asthi) - Bone - OnlineSktDict

• अस्थिपञ्जरम् (asthipaJNjaram.h)
Skt: अस्थिपञ्जरम् (asthipaJNjaram.h)  - (n) skeleton - OnlineSktDict

• अस्थिरं (asthiraM)
Skt: अस्थिरं (asthiraM)  - unsteady - OnlineSktDict

¤ अस्थिपञ्जर  asthipañjara 
Skt: अस्थिपञ्जर  asthipañjara  m.  skeleton - SpkSkt

Contents of this page

{ûþ~pa.}/{ath~pa.} अस्प
p024b2-6

• अस्पर्शन (asparshana)
Skt: अस्पर्शन (asparshana)  - not touching - OnlineSktDict

Contents of this page

{ûþ~ma.}/{ath~ma.} अस्म
p024b2-7

• अस्मद् (asmad.h)
Skt: अस्मद् (asmad.h) - I, me - OnlineSktDict

• अस्मदीयैः (asmadiiyaiH)
Skt: अस्मदीयैः (asmadiiyaiH) - our - OnlineSktDict

Contents of this page

{ûþ~ma}/{ath~ma} अस्मा
p024b3

• अस्माकं (asmaakaM)
Skt: अस्माकं (asmaakaM) - us - OnlineSktDict

• अस्मात् (asmaat.h)
Skt: अस्मात् (asmaat.h) - these - OnlineSktDict

• अस्मान् (asmaan.h)
Skt: अस्मान् (asmaan.h) - us - OnlineSktDict

• अस्माभिः (asmaabhiH)
Skt: अस्माभिः (asmaabhiH) - by us - OnlineSktDict

Contents of this page

{ûþ~mi.}/{ath~mi.} अस्मि
p024b3-2

• अस्मि (asmi)
Skt: अस्मि (asmi) - I am - OnlineSktDict

• अस्मिता (asmitaa)
Skt: अस्मिता (asmitaa) - egotism, self righteousness - OnlineSktDict

• अस्मिन् (asmin.h)
Skt: अस्मिन् (asmin.h) - in this - OnlineSktDict

• अस्मिन्द्वये (asmindvaye)
Skt: अस्मिन्द्वये (asmindvaye) - in this pair - OnlineSktDict

Contents of this page

{a.þya.}/{a.thya.} अस्य
p024b3-3

• अस्य (asya)
Skt: अस्य (asya) - if it  - OnlineSktDict

• अस्यति (asyati)
Skt: अस्यति (asyati) - (4 pp) to throw - OnlineSktDict

Contents of this page

{a.þya}/{a.thya} अस्या
p024b4

• अस्यां (asyaaM)
Skt: अस्यां (asyaaM)  - in this  - OnlineSktDict

Contents of this page

{a.þwa.}/{a.thwa.} अस्व
p024b4-2

• अस्वर्ग्यं (asvargyaM)
Skt: अस्वर्ग्यं (asvargyaM)  - which does not lead to higher planets - OnlineSktDict

• अस्वस्थता (asvasthataa)
Skt: अस्वस्थता (asvasthataa) - illness - OnlineSktDict

Contents of this page

UKT notes

 

Contents of this page

End of TIL file